A 397-20 Raghuvaṃśa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 397/20
Title: Raghuvaṃśa
Dimensions: 23.9 x 6.5 cm x 50 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1582
Remarks:
Reel No. A 397-20 Inventory No. 43818
Title Raghuvaṃśa
Remarks The text covered is 1–7 sargas (few verses of 7th sarga).
Author Kālidāsa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete; available folios: 1–50
Size 23.9 x 6.5 cm
Folios 50
Lines per Folio 6
Foliation figures in the middle right-hand margin and in the middle left hand margin is written śrīḥ on the verso
Place of Deposit NAK
Accession No. 1/1582
Manuscript Features
The text starts from the very beginning (Prathamasarga) and runs up to the first Pāda (stanza) of v. 9 of Saptamasarga.
Excerpts
Beginning
❖ oṃ bhavānīśaṅkarābhyāṃ namaḥ ||
vāgarthāv iva saṃpṛktau vāgarthapratipattaye |
jagataḥ pitarau vande pārvvatīparameśvarau ||
kva sūryā(!)prabhavo vaṃśaḥ kva cālpaviṣayā matiḥ |
titīrṣur dustaraṃ mohād uḍupenāsmi sāgaraṃ ||
maṃdaḥ kaviyaśaḥprepsur(!) ggamiṣyāmy upahāsyatām |
prāṃśugamye phale lobhād udbāhur iva vāmanaḥ ||
athavā kṛtavāgdvāre vaṃśe smin pūrvvaśū(!)ribhiḥ |
maṇau vajrasamūtkīrṇṇa sūtrasyevāsti me gatiḥ ||
so ham ājanmaśuddhānām āphalodayakarmmaṇām |
āsamudrakṣitīśānām ānākarathavartmanām ||
yathāvidhihutāgnīnāṃ yathākāmārccitārthinām |
yathāparādhadaṇḍānām yathākālaprabodhinām ||
tyāgāya sambhṛtārthānām satyāya mitabhāṣiṇāṃ |
yaśase vijigīṣūṇāṃ prajāyai gṛhamedhināṃ ||
śaiśave bhyastavidyānāṃ yauvane viṣayī(!)ṣiṇāṃ |
vārddhake munivṛttīnāṃ yogenānte tanutyajām || (fol. 1v1–2r2)
End
tatas tad ālokanatatparāṇāṃ,
saudheṣu cāmīkarajālavatsu |
babhūvur itthaṃ purasundarīṇāṃ,
tyaktāny akāryyāṇi viceṣṭitāni ||
ālokamārggaṃ sahasā vrajantyā,
kayācid udveṣṭanavāntamālyaḥ |
bandhuṃ(!) na sambhāvita eva tāvat
kareṇa ruddho pi na(!) keśapāśaḥ ||
prasādhikālāmbitam agrapāda,m
ākṣipya kācid dravarāgam eva |
utsṛṣṭalīlāgatirāgav a(!)kṣā,d
alaktakāṃkāṃ padavīṃ tatāna ||
vilocanaṃ dakṣiṇam añjanena,
sambhāvya tad vañcitavāmanetrā |
tathaiva vātāyanasannikarṣaṃ,
yayau śalākām aparā vahantī ||
jālāntarapreritadṛṣṭir anyā,
prasthā -/// (fol. 50v2–6)
Sub-colophon
iti raghuvaṃśamāhākāvye svayamvaro nāma ṣaṣṭhaḥ sarggaḥ || || (fol. 50r2)
Colophon
Microfilm Details
Reel No. A 397/20
Date of Filming 17-07-1972
Exposures 53
Used Copy Kathmandu
Type of Film positive
Catalogued by RK
Date 29-10-2007
Bibliography