A 397-20 Raghuvaṃśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 397/20
Title: Raghuvaṃśa
Dimensions: 23.9 x 6.5 cm x 50 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1582
Remarks:


Reel No. A 397-20 Inventory No. 43818

Title Raghuvaṃśa

Remarks The text covered is 1–7 sargas (few verses of 7th sarga).

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete; available folios: 1–50

Size 23.9 x 6.5 cm

Folios 50

Lines per Folio 6

Foliation figures in the middle right-hand margin and in the middle left hand margin is written śrīḥ on the verso

Place of Deposit NAK

Accession No. 1/1582

Manuscript Features

The text starts from the very beginning (Prathamasarga) and runs up to the first Pāda (stanza) of v. 9 of Saptamasarga.

Excerpts

Beginning

❖ oṃ bhavānīśaṅkarābhyāṃ namaḥ ||

vāgarthāv iva saṃpṛktau vāgarthapratipattaye |

jagataḥ pitarau vande pārvvatīparameśvarau ||

kva sūryā(!)prabhavo vaṃśaḥ kva cālpaviṣayā matiḥ |

titīrṣur dustaraṃ mohād uḍupenāsmi sāgaraṃ ||

maṃdaḥ kaviyaśaḥprepsur(!) ggamiṣyāmy upahāsyatām |

prāṃśugamye phale lobhād udbāhur iva vāmanaḥ ||

athavā kṛtavāgdvāre vaṃśe smin pūrvvaśū(!)ribhiḥ |

maṇau vajrasamūtkīrṇṇa sūtrasyevāsti me gatiḥ ||

so ham ājanmaśuddhānām āphalodayakarmmaṇām |

āsamudrakṣitīśānām ānākarathavartmanām ||

yathāvidhihutāgnīnāṃ yathākāmārccitārthinām |

yathāparādhadaṇḍānām yathākālaprabodhinām ||

tyāgāya sambhṛtārthānām satyāya mitabhāṣiṇāṃ |

yaśase vijigīṣūṇāṃ prajāyai gṛhamedhināṃ ||

śaiśave bhyastavidyānāṃ yauvane viṣayī(!)ṣiṇāṃ |

vārddhake munivṛttīnāṃ yogenānte tanutyajām || (fol. 1v1–2r2)

End

tatas tad ālokanatatparāṇāṃ,

saudheṣu cāmīkarajālavatsu |

babhūvur itthaṃ purasundarīṇāṃ,

tyaktāny akāryyāṇi viceṣṭitāni ||

ālokamārggaṃ sahasā vrajantyā,

kayācid udveṣṭanavāntamālyaḥ |

bandhuṃ(!) na sambhāvita eva tāvat

kareṇa ruddho pi na(!) keśapāśaḥ ||

prasādhikālāmbitam agrapāda,m

ākṣipya kācid dravarāgam eva |

utsṛṣṭalīlāgatirāgav a(!)kṣā,d

alaktakāṃkāṃ padavīṃ tatāna ||

vilocanaṃ dakṣiṇam añjanena,

sambhāvya tad vañcitavāmanetrā |

tathaiva vātāyanasannikarṣaṃ,

yayau śalākām aparā vahantī ||

jālāntarapreritadṛṣṭir anyā,

prasthā -/// (fol. 50v2–6)

Sub-colophon

iti raghuvaṃśamāhākāvye svayamvaro nāma ṣaṣṭhaḥ sarggaḥ ||      || (fol. 50r2)

Colophon

Microfilm Details

Reel No. A 397/20

Date of Filming 17-07-1972

Exposures 53

Used Copy Kathmandu

Type of Film positive

Catalogued by RK

Date 29-10-2007

Bibliography